Channel: Rajshri Soul
Category: Music
Tags: mahashivratrimahashivratri songsमहाशिवरात्रि स्तोत्रshiva suvarnamala stuti lyrics with meaningshiva suvarnamala stutiॐ नमः शिवाय जापlord shiva maha mrityunjaya mantramahashivratri 2022mahashivratri 2022 mantralord shiva mahashivratri songslord shiva songsmahashivratri songlord shiva mantraशिव स्वर्णमाला स्तुतिमहामृत्युंजय मंत्रmrityunjaya mantrashivaमहाशिवरात्रि मंत्रmahashivratri puja vidhi
Description: Listen Mahashivratri Special 2022 "Shiva Suvarnamala Stuti With Lyrics" Sung By Rajalakshmee Sanjay. सुवर्णमालास्तुतिः अथ कथमपि मद्रसनां त्वद्गुणलेशैर्विशोधयामि विभो । साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम् ॥ १ आखण्डलमदखण्डनपण्डित तण्डुप्रिय चण्डीश विभो । साम्ब० ॥ २ इभचर्माम्बर शम्बररिपुवपुरपहरणोज्ज्वलनयन विभो । साम्ब० ॥ ३ ईश गिरीश नरेश परेश महेश बिलेशय भूषण भो । साम्ब० ॥ ४ उमया दिव्यसुमङ्गलविग्रहयालिङ्गितवामाङ्ग विभो । साम्ब० ॥ ५ ऊरीकुरु मामज्ञमनाथं दूरीकुरु मे दुरितं भो । साम्ब० ॥ ६ ऋषिवरमानसहंस चराचरजननस्थितिलयकारण भो । साम्ब० ॥ ७ ॠक्षाधीशकिरीट महोक्षारूढ विधृतरुद्राक्ष विभो । साम्ब० ॥ ८ लृवर्णद्वन्द्वमवृंतसुकुसुममिवाङ्घ्रौ तवार्पयामि विभो । साम्ब० ॥ ९ एकं सदिति श्रुत्या त्वमेव सदसीत्युपास्महे मृड भो । साम्ब० ॥ १० ऐक्यं निजभक्त्येभ्यो वितरसि विश्वंभरोऽत्र साक्षी भो । साम्ब० ॥ ११ ओमिति तव निर्देष्ट्री मायाऽस्माकं मृडोपकर्त्री भो । साम्ब० ॥ १२ औदास्यं स्फुटयति विषयेषु दिगम्बरता च तवैव विभो । साम्ब० ॥ १३ अन्तःकरणविशुद्धिं भक्तिं च त्वयि सतीं प्रदेहि विभो । साम्ब० ॥ १४ अस्तोपाधिसमस्तव्यस्तै रूपैर्जगन्मयोऽसि विभो । साम्ब० ॥ १५ करुणावरुणालय मयि दास उदासस्तवोचितो न हि भो । साम्ब० ॥ १६ खलसहवासं विघटय घटयसतामेव सङ्गमनिशं भो । साम्ब० ॥ १७ गरलं जगदुपकृतये गिलितं भवता समोऽस्ति कोऽत्र विभो । साम्ब० ॥ १८ घनसारगौरगात्र प्रचुरजटाजूटबद्धगङ्ग विभो । साम्ब० ॥ १९ ज्ञप्तिः सर्वशरीरेष्वखण्डिता या विभाति सात्वं भो । साम्ब० ॥ २० चपलं मम हृदयकपिं विषयद्रुचरं दृढं बधान विभो । साम्ब० ॥ २१ छाया स्थाणोरपि तव तापं नमतां हरत्यहो शिव भो । साम्ब० ॥ २२ जय कैलासनिवास प्रमथगणाधीश भूसुरार्चित भो । साम्ब० ॥ २३ झणुतकझिङ्किणुझणुतत्किटतकशब्दैर्नटसि महानट भो । साम्ब० ॥ २४ ज्ञानं विक्षेपावृतिरहितं कुरु मे गुरूस्त्वमेव विभो । साम्ब० ॥ २५ टङ्कारस्तव धनुषो दलयति हृदयं द्विपामशनिरिव भो । साम्ब० ॥ २६ ठाकृतिरिव तव माया बहिरन्तः शून्यरूपिणी खलु भो । साम्ब० ॥ २७ डम्बरमम्बुरुहामपि दलयत्यनघं त्वदङ्घ्रियुगलं भो । साम्ब० ॥ २८ ढक्काक्षसूत्रशूलद्रुहिणकरोटीसमुल्लसत्कर भो । साम्ब० ॥ २९ णाकारगर्भिणी चेच्छभदा ते शरगतिर्नृणामिह भो । साम्ब० ॥ ३० तव मन्वतिसञ्जपतः सद्यस्तरति नरो हि भवाब्धिं भो । साम्ब० ॥ ३१ थूत्कारस्तस्य मुखे भूयात्ते नाम नास्ति यस्य विभो । साम्ब० ॥ ३२ दयनीयश्च दयालुः कोऽस्ति मदन्यस्त्वदन्य इह वद भो । साम्ब० ॥ ३३ धर्मस्थापनदक्ष त्र्यक्ष गुरो दक्षयज्ञशिक्षक भो । साम्ब० ॥ ३४ ननुताडितोऽसि धनुषा लुब्धधिया त्वं पुरा नरेण विभो । साम्ब० ॥ ३५ परिमातुं तव मूर्तिं नालमजस्तत्परात्परोऽसि विभो । साम्ब० ॥ ३६ फलमिह नृतया जनुषस्त्वत्पदसेवा सनातनेश विभो । साम्ब० ॥ ३७ बलमारोग्यं चायुस्त्वद्गुणरुचितां चिरं प्रदेहि विभो । साम्ब० ॥ ३८ भगवन् भर्ग भयापह भूतपते भूतिभूषिताङ्ग विभो । साम्ब० ॥ ३९ महिमा तव नहि माति श्रुतिषु हिमानीधरात्मजाधव भो । साम्ब० ॥ ४० यमनियमादिभिरङ्गैर्यमिनो हृदये भजन्ति स त्वं भो । साम्ब० ॥ ४१ रज्जावहिरिव शुक्तौ रजतमिव त्वयि जगन्ति भान्ति विभो । साम्ब० ॥ ४२ लब्ध्वा भवत्प्रसादाच्चक्रं विधुरवति लोकमखिलं भो । साम्ब० ॥ ४३ वसुधातद्धरतच्छयरथमौर्वीशरपराकृतासुर भो । साम्ब० ॥ ४४ शर्व देव सर्वोत्तम सर्वद दुर्वृत्तगर्वहरण विभो । साम्ब० ॥ ४५ षड्रिपुषडूर्मिषड्विकारहर सन्मुख षण्मुखजनक विभो । साम्ब० ॥ ४६ सत्यं ज्ञानमनन्तं ब्रह्मेत्येतल्लक्षणलक्षित भो । साम्ब० ॥ ४७ हाहाहूहूमुखसुरगायकगीतापदानवद्य विभो । साम्ब० ॥ ४८ ळादिर्न हि प्रयोगस्तदन्तमिह मङ्गलं सदाऽस्तु विभो । साम्ब० ॥ ४९ क्षणमिव दिवसान्नेष्यति त्वत्पदसेवाक्षणोत्सुकः शिव भो । साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम् ॥ ५० ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीशङ्करभगवतः कृतौ सुवर्णमालास्तुतिः सम्पूर्णा ॥ #ShivaSuvarnamalaStuti #Mahashivratri2022 #RajalakshmeeSanjay Credits- Language : Sanskrit Artist : Rajalakshmee Sanjay Lyrics : Adi Shankaracharya Composer : Sanjay-Rajee Music Producer/Arranger : Sanjay Chandrasekhar Sitar : Umashankar Shukla Chorus : Umesh Joshi, Vijay Dhuri, Pragati Joshi, Aditi Prabhudesai Sound Engineer : Varad J. Khare VFX Producer : Kushal Bhujbal Manager (Rajshri Soul) : Tushar Pargaonkar Producer : Neha Barjatya For more devotional songs subscribe - bit.ly/rajshrisoul Follow us on g+: plus.google.com/+rajshrisoul Like our Facebook Page - facebook.com/rajshrisoul Follow us on Pinterest: pinterest.com/rajshrisoul